A 411-10 Tājikaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 411/10
Title: Tājikaratna
Dimensions: 22 x 10.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6680
Remarks:
Reel No. A 411-10 Inventory No. 74979
Title Tājikaratna
Author Ciraṃjīvabhaṭṭācārya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 22.0 x 10.8 cm
Folios 27
Lines per Folio 9–12
Foliation fiures in the middle left-hand and middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6680
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
tamoguṇavināśinī sakalakālam udyotinī
dha(2)rātalavihariṇī jaḍasamājavidveṣinī (!) ||
kalānidhisahāyinī (3) lasadalolasaudāminī (!)
madaṃtaravalaṃvinī bhavatu kāpi kādaṃvi(4)nī || 1 ||
jyotiḥsāgarato gabhīratarataḥ svābhyāṃ sa maṃthācale
naivaṃ tā(5)ja[[ka]]ratnam uddhṛtam idaṃ bhūdevabhūṣā(kṛ)te ||
bhāvyajñāna tamas tiraskṛtiri(6)to bhāvi prakāśaḥ svato
bhūyo dhāraṇatosya sajjanasadsyaujva(7)lpam ujjṛmbhate || 2 || (fol. 1v1–7)
«Sub-colophon:»
|| iti (6) śrīciraṃjīvabhaṭṭācāryakṛta tāja[ka]ratnamuṃthāphalakāśikā tṛtīyaprabhā || ||(fol. 14r5–6)
End
ā(5)poklimastha carabho yadi keṃdravarti
maṃdagrahena (!) kurute khalu mūtha(6)sīlaṃ ||
ādau tadā bhavati kārya vilaṃba eva
paścād avasyam iha (7) sidhyati karyanaṃtā (!) || 24 ||
iti raddakhyayogoyaṃ (!) dvividhaḥ (!) | parikī(8)rtitaḥ ||
eko śubhaḥ sarvathaivam aparastv īśiko śubhaḥ || 25 (!)
iti ra(9)ddayogaḥ ||
trairāśike sve svagṛhe niyocce
maṃdaḥ khagaḥ ścetha (!) hi (fol. 27v4–9)
Microfilm Details
Reel No. A 411/10
Date of Filming 26-07-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-03-2006
Bibliography