A 411-10 Tājikaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/10
Title: Tājikaratna
Dimensions: 22 x 10.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6680
Remarks:


Reel No. A 411-10 Inventory No. 74979

Title Tājikaratna

Author Ciraṃjīvabhaṭṭācārya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.0 x 10.8 cm

Folios 27

Lines per Folio 9–12

Foliation fiures in the middle left-hand and middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6680

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tamoguṇavināśinī sakalakālam udyotinī

dha(2)rātalavihariṇī jaḍasamājavidveṣinī (!) ||

kalānidhisahāyinī (3) lasadalolasaudāminī (!)

madaṃtaravalaṃvinī bhavatu kāpi kādaṃvi(4)nī || 1 ||

jyotiḥsāgarato gabhīratarataḥ svābhyāṃ sa maṃthācale

naivaṃ tā(5)ja[[ka]]ratnam uddhṛtam idaṃ bhūdevabhūṣā(kṛ)te ||

bhāvyajñāna tamas tiraskṛtiri(6)to bhāvi prakāśaḥ svato

bhūyo dhāraṇatosya sajjanasadsyaujva(7)lpam ujjṛmbhate || 2 || (fol. 1v1–7)

«Sub-colophon:»

|| iti (6) śrīciraṃjīvabhaṭṭācāryakṛta tāja[ka]ratnamuṃthāphalakāśikā tṛtīyaprabhā || ||(fol. 14r5–6)

End

ā(5)poklimastha carabho yadi keṃdravarti

maṃdagrahena (!) kurute khalu mūtha(6)sīlaṃ ||

ādau tadā bhavati kārya vilaṃba eva

paścād avasyam iha (7) sidhyati karyanaṃtā (!) || 24 ||

iti raddakhyayogoyaṃ (!) dvividhaḥ (!) | parikī(8)rtitaḥ ||

eko śubhaḥ sarvathaivam aparastv īśiko śubhaḥ || 25 (!)

iti ra(9)ddayogaḥ ||

trairāśike sve svagṛhe niyocce

maṃdaḥ khagaḥ ścetha (!) hi  (fol. 27v4–9) 

Microfilm Details

Reel No. A 411/10

Date of Filming 26-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-03-2006

Bibliography